Welcome to thelearners.online . We have provided Smri Dhatu Roop in sanskrit (स्मृ धातु रूप ) in both text and image format. The latter is in the image format. You may download the image if you want.
In Text Format लट् लकार (वर्तमान काल)(Lat lakar)(Present Tense) पुरुष एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: स्मरति स्मरतः स्मरन्ति मध्यमपुरुष: स्मरसि स्मरथः स्मरथ उत्तमपुरुष: स्मरामि स्मरावः स्मरामः
लृट् लकार (भविष्यत् काल)(lret lakar)(Future Tense)पुरुष एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: स्मरिष्यति स्मरिष्यतः स्मरिष्यन्ति मध्यमपुरुष: स्मरिष्यसि स्मरिष्यथः स्मरिष्यथ उत्तमपुरुष: स्मरिष्यामि स्मरिष्यावः स्मरिष्यामः
लङ् लकार (भूतकाल)(Lang lakar)(Past Tense)पुरुष एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: अस्मरत् अस्मरताम् अस्मरन् मध्यमपुरुष: अस्मरः अस्मरतम् अस्मरत उत्तमपुरुष: अस्मरम् अस्मराव अस्मराम
लोट् लकार (Lot lakar) (आदेशवाचक) पुरुष एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: स्मरतु स्मरताम् स्मरन्तु मध्यमपुरुष: स्मर स्मरतम् स्मरत उत्तमपुरुष: स्मराणि स्मराव स्मराम
विधिलिङ् लकार (Vidhiling lakar) (चाहिए) पुरुष एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: स्मरेत् स्मरेताम् स्मरेयुः मध्यमपुरुष: स्मरेः स्मरेतम् स्मरेत उत्तमपुरुष: स्मरेयम् स्मरेव स्मरेम
Download Image ( In Image Format )लट् लकार (वर्तमान काल) (Lat lakar) (Present Tense) Download Image
लृट् लकार (भविष्यत् काल) (lret lakar) (Future Tense) Download Image
लङ् लकार (भूतकाल) (Lang lakar) (Past Tense) Download Image
लोट् लकार (Lot lakar) (आदेशवाचक) Download Image
विधिलिङ् लकार (Vidhiling lakar) (चाहिए) Download Image
Searched Keywords: smri dhatu paanchon lakaaron main, smri dhatu roop in sanskrit, smri dhatu roop lat lakar, smri dhatu roop lret lakar, smri dhatu roop lang lakar, smri dhatu roop lot lakar, smri dhatu roop vidhiling lakar, स्मृ धातु रूप