Welcome to thelearners.online . We have provided Krid Dhatu Roop in sanskrit in both text and image format. The latter is in the image format. You may download the image if you want.
क्रीड् धातु रूप संस्कृत
In Text Format लट् लकार (वर्तमान काल)(Lat lakar)(Present Tense)
पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: क्रीडति क्रीडत: क्रीडन्ति मध्यमपुरुष: क्रीडसि क्रीडथ: क्रीडथ उत्तमपुरुष: क्रीडामि क्रीडाव: क्रीडाम:
लृट् लकार (भविष्यत् काल)(lret lakar)(Future Tense)पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: क्रीडिष्यति क्रीडिष्यत: क्रीडिष्यन्ति मध्यमपुरुष: क्रीडिष्यसि क्रीडिष्यथ: क्रीडिष्यथ उत्तमपुरुष: क्रीडिष्यामि क्रीडिष्याव: क्रीडिष्याम:
लङ् लकार (भूतकाल)(Lang lakar)(Past Tense)पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: अक्रीडत् अक्रीडताम् अक्रीडन् मध्यमपुरुष: अक्रीड: अक्रीडतम् अक्रीडत उत्तमपुरुष: अक्रीडम् अक्रीडाव अक्रीडाम
लोट् लकार (Lot lakar) (आदेशवाचक) पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: क्रीडतु क्रीडताम् क्रीडन्तु मध्यमपुरुष: क्रीड क्रीडतम् क्रीडत उत्तमपुरुष: क्रीडानि क्रीडाव क्रीडाम
विधिलिङ् लकार (Vidhiling lakar) (चाहिए)
पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: क्रीडेत् क्रीडेताम् क्रीडेयु: मध्यमपुरुष: क्रीडे: क्रीडेतम् क्रीडेत उत्तमपुरुष: क्रीडेयम् क्रीडेव क्रीडेम
Download Image ( In Image Format )लट् लकार (वर्तमान काल) (Lat lakar) (Present Tense) Download Image
लृट् लकार (भविष्यत् काल) (lret lakar) (Future Tense) Download Image
लङ् लकार (भूतकाल) (Lang lakar) (Past Tense) Download Image
लोट् लकार (Lot lakar) (आदेशवाचक) Download Image
विधिलिङ् लकार (Vidhiling lakar) (चाहिए) Download Image
Searched Keywords: krid dhatu roop in sanskrit, krid dhatu roop lat lakar, krid dhatu roop lret lakar, krid dhatu roop lang lakar, krid dhatu roop lot lakar, krid dhatu roop vidhiling, krid ke dhatu roop, क्रीड् धातु रूप संस्कृत , krid dhatu ke roop