Welcome to thelearners.online . We have provided Kath Dhatu Roop in Sanskrit both text and image format. The latter is in the image format. You may download the image if you want.
कथ् (कहना, to say)
In Text Format लट् लकार (वर्तमान काल)(Lat lakar)(Present Tense)पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष कथयति कथयतः कथयन्ति मध्यम पुरुष कथयसि कथयथः कथयथ उत्तम पुरुष कथयामि कथयावः कथयामः
लृट् लकार (भविष्यत् काल)(lret lakar)(Future Tense)पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष कथयिष्यति कथयिष्यत: कथयिष्यन्ति मध्यम पुरुष कथयिष्यसि कथयिष्यथ: कथयिष्यथ उत्तम पुरुष कथयिष्यामि कथयिष्याव: कथयिष्याम:
लङ् लकार (भूतकाल)(Lang lakar)(Past Tense)पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकथयत् अकथयताम् अकथयन् मध्यम पुरुष अकथयः अकथयतम् अकथयत उत्तम पुरुष अकथयम् अकथयाव अकथयाम
लोट् लकार (Lot lakar) (आदेशवाचक) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष कथयतु कथयताम् कथयन्तु मध्यम पुरुष कथय कथयतम् कथयत उत्तम पुरुष कथयानि कथयाव कथयाम
विधिलिङ् लकार (Vidhiling lakar) (चाहिए) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष कथयेत् कथयेताम् कथयेयुः मध्यम पुरुष कथयेः कथयेतम् कथयेत उत्तम पुरुष कथयेयम् कथयेव कथयेम
Download Image ( In Image Format )लट् लकार (वर्तमान काल) (Lat lakar) (Present Tense) Download Image
लृट् लकार (भविष्यत् काल) (lret lakar) (Future Tense) Download Image
लङ् लकार (भूतकाल) (Lang lakar) (Past Tense) Download Image
लोट् लकार (Lot lakar) (आदेशवाचक) Download Image
विधिलिङ् लकार (Vidhiling lakar) (चाहिए) Download Image
Searched Keywords: Kath Dhatu Roop in Sanskrit, Kath Dhatu Roop 5 lakar, कथ् धातु रूप