Welcome to thelearners.online . We have provided Chint Dhatu Roop in Sanskrit in both text and image format. The latter is in the image format. You may download the image if you want.
चिन्त् (सोचना, to think)
In Text Format लट् लकार (वर्तमान काल)(Lat lakar)(Present Tense)पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष चिन्तयति चिन्तयतः चिन्तयन्ति मध्यम पुरुष चिन्तयसि चिन्तयथः चिन्तयथ उत्तम पुरुष चिन्तयामि चिन्तयावः चिन्तयामः
लृट् लकार (भविष्यत् काल)(lret lakar)(Future Tense)पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष चिन्तयिष्यति चिन्तयिष्यत: चिन्तयिष्यन्ति मध्यम पुरुष चिन्तयिष्यसि चिन्तयिष्यथ: चिन्तयिष्यथ उत्तम पुरुष चिन्तयिष्यामि चिन्तयिष्याव: चिन्तयिष्याम :
लङ् लकार (भूतकाल)(Lang lakar)(Past Tense)पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अचिन्तयत् अचिन्तयताम् अचिन्तयन् मध्यम पुरुष अचिन्तयः अचिन्तयतम् अचिन्तयत उत्तम पुरुष अचिन्तयम् अचिन्तयाव अचिन्तयाम
लोट् लकार (Lot lakar) (आदेशवाचक) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष चिन्तयतु चिन्तयताम् चिन्तयन्तु मध्यम पुरुष चिन्तय चिन्तयतम् चिन्तयत उत्तम पुरुष चिन्तयानि चिन्तयाव चिन्तयाम
विधिलिङ् लकार (Vidhiling lakar) (चाहिए) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष चिन्तयेत् चिन्तयेताम् चिन्तयेयुः मध्यम पुरुष चिन्तयेः चिन्तयेतम् चिन्तयेत उत्तम पुरुष चिन्तयेयम् चिन्तयेव चिन्तयेम
Download Image ( In Image Format )लट् लकार (वर्तमान काल) (Lat lakar) (Present Tense) Download Image
लृट् लकार (भविष्यत् काल) (lret lakar) (Future Tense) Download Image
लङ् लकार (भूतकाल) (Lang lakar) (Past Tense) Download Image
लोट् लकार (Lot lakar) (आदेशवाचक) Download Image
विधिलिङ् लकार (Vidhiling lakar) (चाहिए) Download Image Searched Keywords: dhatu roop of chint in sanskrit, chint dhatu roop in sanskrit, chint dhatu roop 5 lakar