Welcome to thelearners.online . We have provided Bhoo /Bhav /bhu Dhatu Roop in both text and image format. The latter is in the image format. You may download the image if you want.
In Text Format लट् लकार (वर्तमान काल)(Lat lakar)(Present Tense)पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष भवति भवतः भवन्ति मध्यम पुरुष भवसि भवथः भवथ उत्तम पुरुष भवामि भवावः भवामः
लृट् लकार (भविष्यत् काल)(lret lakar)(Future Tense)पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष भविष्यति भविष्यतः भविष्यन्ति मध्यम पुरुष भविष्यसि भविष्यथः भविष्यथ उत्तम पुरुष भविष्यामि भविष्यावः भविष्यामः
लङ् लकार (भूतकाल)(Lang lakar)(Past Tense)पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अभवत् अभवताम् अभवन् मध्यम पुरुष अभवः अभवतम् अभवत उत्तम पुरुष अभवम् अभवाव अभवाम
लोट् लकार (Lot lakar) (आदेशवाचक) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष भवतु भवताम् भवन्तु मध्यम पुरुष भव भवतम् भवत उत्तम पुरुष भवानि भवाव भवाम
विधिलिङ् लकार (Vidhiling lakar) (चाहिए) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष भवेत् भवेताम् भवेयुः मध्यम पुरुष भवेः भवेतम् भवेत उत्तम पुरुष भवेयम् भवेव भवेम
Download Image ( In Image Format )लट् लकार (वर्तमान काल)(Lat lakar)(Present Tense)
लृट् लकार (भविष्यत् काल) (lret lakar) (Future Tense) Download Image
लङ् लकार (भूतकाल) (Lang lakar) (Past Tense) Download Image
लोट् लकार (Lot lakar) (आदेशवाचक) Download Image
विधिलिङ् लकार (Vidhiling lakar) (चाहिए) Download Image
Searched Keywords: bhu dhatu roop, bhu dhatu roop in sanskrit