Welcome to thelearners.online. We have provided sanskrit counting from 1 to 100 below. For strong academic preparation in sanskit, take advantage of free sanskrit content available on our website, https://thelearners.online/sanskrit/
Sanskrit Counting From 1 to 4
संस्कृत में 1 से 4 लेकर गिनती लिंगों के अनुसार चलती है। 1 से 4 से लेकर गिनती पुल्लिंग, नपुसंकलिंग व स्त्रीलिंग में नीचे दी गई हैं।
Numbers(From 1 to 4) पुल्लिंग में नपुंसकलिंग में स्त्रीलिंग में 1(One) एकः एकम् एका 2(Two) द्वौ द्वे द्वे 3(Three) त्रयः त्रीणि तिस्रः 4(Four) चत्वारः चत्वारि चतस्रः
Sanskrit Counting From 5 to 100
5 से 100 तक संस्कृत में गिनती तीनों लिंगों में समान होती हैं। 5 से 100 तक संस्कृत में गिनती इस प्रकार होती है – कुछ गिनतियों को एक से ज्यादा तरीकों से लिखा जा सकता है। हमने आपको वे गिनतियां भी नीचे दे दी हैं। Searched Keywords: 1 to 100 counting in sanskrit, sanskrit mein ginti, sanskrit numbers 1 to 100, sanskrit mein ek se sau tak ginti, sanskrit ginti 1 to 100, one to hundred, counting in sanskrit, sanskrit me ginti 1 to 100, 1 to 100 sanskrit counting, sanskrit mein so tak ginti, 51 to 100 counting in sanskrit We also help the children by providing them essays and paragraphs. You can have a look at them at https://thelearners.online/essay-writing/ Many websites promote wrong ginti in sanskrit. We have researched and brought right content for you.Numbers(From 5 to 100) हिंदी में संस्कृत में In English 5 पाँच पञ्च Five 6 छः षट् Six 7 सात सप्त Seven 8 आठ अष्ट Eight 9 नौ नव Nine 10 दस दश Ten 11 ग्यारह एकादश Eleven 12 बारह द्वादश Twelve 13 तेरह त्रयोदश Thirteen 14 चौदह चतुर्दश Fourteen 15 पन्द्रह पञ्चदश Fifteen 16 सोलह षोडश Sixteen 17 सत्रह सप्तदश Seventeen 18 अठारह अष्टादश Eighteen 19 उन्नीस नवदश Nineteen 20 बीस विंशतिः Twenty 21 इक्कीस एकाविंशतिः Twenty One 22 बाइस द्वाविंशतिः Twenty Two 23 तेइस त्रयोविंशतिः Twenty Three 24 चौबीस चतुर्विंशतिः Twenty Four 25 पच्चीस पञ्चविंशतिः Twenty Five 26 छब्बीस षड्विंशतिः Twenty Six 27 सत्ताईस सप्तविंशतिः Twenty Seven 28 अट्ठाईस अष्टाविंशतिः Twenty Eight 29 उनतीस नवविंशतिः Twenty Nine 30 तीस त्रिंशत् Thirty 31 इकत्तीस एकत्रिंशत् Thirty One 32 बत्तीस द्वात्रिंशत् Thirty Two 33 तेतीस त्रयत्रिंशत् Thirty Three 34 चौतीस चतुस्त्रिंशत् Thirty Four 35 पैंतीस पञ्चत्रिंशत् Thirty Five 36 छत्तीस षट्त्रिंशत् Thirty Six 37 सैंतीस सप्तत्रिंशत् Thirty Seven 38 अड़तीस अष्टात्रिंशत् Thirty Eight 39 उनतालीस नवत्रिंशत् Thirty Nine 40 चालीस चत्वारिंशत् Forty 41 इकतालीस एकचत्वारिंशत् Forty One 42 बयालीस द्विचत्वारिंशत् Forty Two 43 तेतालीस त्रिचत्वारिंशत् Forty Three 44 चौबालीस चतुश्चत्वारिंशत् Forty Four 45 पैंतालीस पञ्चचत्वारिंशत् Forty Five 46 छियालीस षट्चत्वारिंशत् Forty Six 47 सैंतालीस सप्तचत्वारिंशत् Forty Seven 48 अड़तालीस अष्टचत्वारिंशत् Forty Eight 49 उडनचास नवचत्वारिंशत् Forty Nine 50 पचास पञ्चाशत् Fifty From 51 to 100
Numbers(From 51 to 100) संस्कृत में हिंदी में In English 51 एकपञ्चाशत् इकक्यावन Fifty One 52 द्वापञ्चाशत् बाबन Fifty Two 53 त्रिपञ्चाशत् तिरेपन Fifty Three 54 चतुःपञ्चाशत् चौबन Fifty Four 55 पञ्चपञ्चाशत् पच्पन Fifty Five 56 षट्पञ्चाशत् छप्पन Fifty Six 57 सप्तपञ्चाशत् सत्तावन Fifty Seven 58 अष्टपञ्चाशत् अट् ठावन Fifty Eight 59 नवपञ्चाशत् उनसठ Fifty Nine 60 षष्टिः साठ Sixty 61 एकषष्टिः इकसठ Sixty One 62 द्विषष्टिः बासठ Sixty Two 63 त्रिषष्टिः तिरेसठ Sixty Three 64 चतुःषष्टिः चौसठ Sixty Four 65 पञ्चषष्टिः पैसठ Sixty Five 66 षट्षष्टिः छियासठ Sixty Six 67 सप्तषष्टिः सडसठ Sixty Seven 68 अष्टषष्टिः अडसठ Sixty Eight 69 नवषष्टिः उनहत्तर Sixty Nine 70 सप्ततिः सत्तर Seventy 71 एकसप्ततिः इकहत्तर Seventy One 72 द्विसप्ततिः बहत्तर Seventy Two 73 त्रिसप्ततिः तिहत्तर Seventy Three 74 चतुःसप्ततिः चौहत्तर Seventy Four 75 पञ्चसप्ततिः पिचत्तर Seventy Five 76 षट्सप्ततिः छियत्तर Seventy Six 77 सप्तसप्ततिः सतत्तर Seventy Seven 78 अष्टसप्ततिः अठत्तर Seventy Eight 79 नवसप्ततिः उनयासी Seventy Nine 80 अशीतिः अस्सी Eighty 81 एकाशीतिः इक्यासी Eighty One 82 द्वयशीतिः बियासी Eighty Two 83 त्र्यशीतिः तिरासी Eighty Three 84 चतुरशीतिः चौरासी Eighty Four 85 पञ्चाशीतिः पिच्चासी Eighty Five 86 षडशीतिः छियासी Eighty Six 87 सप्ताशीतिः सत्तासी Eighty Seven 88 अष्टाशीतिः अट् ठासी Eighty Eight 89 नवाशीतिः नवासी Eighty Nine 90 नवतिः नब्बे Ninety 91 एकनवतिः इक्यानवे Ninety One 92 द्वानवतिः बानवे Ninety Two 93 त्रिणवतिः तिरानवे Ninety Three 94 चतुर्नवतिः चौरानवे Ninety Four 95 पञ्चनवतिः पिचानवे Ninety Five 96 षण्णवतिः छियानवे Ninety Six 97 सप्तनवतिः सतानवे Ninety Seven 98 अष्टनवतिः अठानवे Ninety Eight 99 नवनवतिः निन्यानवे Ninety Nine 100 शतम् सौ, एक सौ Hundred, One hundred Sanskrit Ginti 1 to 100
Some countings in sanskrit can be written in more than one ways. We have provided them in the countings below –Sanskrit ginti 1-100 In Table Form
In Text Format
1. एकः एकम् एका (लिंग अनुसार) 2. द्वौ द्वे द्वे (लिंग अनुसार) 3. त्रयः त्रीणि तिस्रः (लिंग अनुसार) 4. चत्वारः चत्वारि चतस्रः (लिंग अनुसार) 5. पञ्च 6. षट् 7. सप्त 8. अष्ट 9. नव 10. दश 11. एकादश 12. द्वादश 13. त्रयोदश 14. चतुर्दश 15. पञ्चदश 16. षोडश 17. सप्तदश 18. अष्टादश 19. नवदश 20. विंशतिः 21. एकविंशतिः 22. द्वाविंशतिः 23. त्रयोोविंशतिः 24. चतुर्विंशतिः 25.पञ्चविंशतिः 26. षड्विंशतिः 27. सप्तविंशतिः 28. अष्टाविंशतिः 29. नवविंशतिः 30. त्रिंशत् 31.एकत्रिंशत् 32. द्वात्रिंशत् 33. त्रयस्त्रिंशत् 34. चतुस्त्रिंशत् 35. पञ्चत्रिंशत् 36.षट्त्रिंशत् 37. सप्तत्रिंशत् 38. अष्टात्रिंशत् 39. नवत्रिंशत् 40. चत्वारिंशत् 41. एकचत्वारिंशत् 42. द्विचत्वारिंशत् 43. त्रिचत्वारिंशत् 44.चतुश्चत्वारिंशत् 45.पञ्चचत्वारिंशत् 46. षट्चत्वारिंशत् 47. सप्तचत्वारिंशत् 48. अष्टचत्वारिंशत् 49. नवचत्वारिंशत् 50. पञ्चाशत् 51. एकपञ्चाशत् 52. द्विपञ्चाशत् 53. त्रिपञ्चाशत् 54. चतुःपञ्चाशत् 55. पञ्चपञ्चाशत् 56.षट्पञ्चाशत् 57. सप्तपञ्चाशत् 58. अष्टपञ्चाशत् 59. नवपञ्चाशत् 60. षष्टिः 61. एकषष्टिः 62. द्विषष्टिः 63. त्रिषष्टिः 64. चतुःषष्टिः 65.पञ्चषष्टिः 66. षट्षष्टिः 67. सप्तषष्टिः 68. अष्टषष्टिः 69. नवषष्टिः 70. सप्ततिः 71. एकसप्ततिः 72. द्विसप्ततिः 73. त्रिसप्ततिः 74. चतुःसप्ततिः 75. पञ्चसप्ततिः 76. षट्सप्ततिः 77. सप्तसप्ततिः 78. अष्टसप्ततिः 79. नवसप्ततिः 80. अशीतिः 81. एकाशीतिः 82. द्वयशीतिः 83. त्र्यशीतिः 84. चतुरशीतिः 85. पञ्चाशीतिः 86. षडशीतिः 87. सप्ताशीतिः 88. अष्टाशीतिः 89. नवाशीतिः 90. नवतिः 91.एकनवतिः 92. द्विनवतिः 93. त्रिणवतिः 94. चतुर्नवतिः 95. पञ्चनवतिः 96. षण्णवतिः 97. सप्तनवतिः 98. अष्टनवतिः 99. नवनवतिः 100. शतम् In Image Format
– By thelearners.online